B 122-11 Jñānārṇavatantra

Template:IP

Manuscript culture infobox

Filmed in: B 122/11
Title: Jñānārṇavatantra
Dimensions: 26 x 9 cm x 84 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/124
Remarks: continues to B 123/1


Reel No. B 122/11

Inventory No. 27553

Title Jñānārṇavatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 26.0 x 9.0 cm

Binding Hole

Folios 84

Lines per Folio 8–9

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/124

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ paradevatāyai ||

gaṇeśanandicandreśasurendraparivārita (!) |
sarvvavandya gaṇādhīśa, kiṃ tvayā japyate tvayā ||

akṣarā///ya rātmā ca saṃśayo me hṛdisthitaḥ ||
śabdātītaṃ paraṃvrahma, tvam eva paramārthavit ||

kathayānanda niṣyanda sādramāna saniścayāt ||

|| īśvara uvāca ||

kathayāmi varārohe yanmayā japyate sadā ||
akārādikṣakārāntā mātṛkāvarṇṇarūpiṇī || (fol. 1v1–3)

End

pūrṇṇānanda paramparāpramuditaḥ svānmaḥ satām agraṇīḥ || 55 ||

yodhīte niśi saṃdhyayo rathadivā yogī svabhāvāsthito ||
mokṣajñānanidānam etad amalaṃ śuddhaṃ suguptakramaṃ |

śrīmacchrīgurupādapadmayugalā sa svīyatāntarmanā (!) ||
stasyādasya (!) mabhīṣṭadaivatapade (!) (tatvaṃ) narī nṛtyate || 56 || (fol. 84v6–8)

Colophon

ityanta yogavidhisamāptaḥ || (fol. 84v8)

Microfilm Details

Reel No. B 122/11

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 04-09-2005